Category: मंत्र
-
दत्तात्रेय स्तोत्रम् (Dattatreya Strotam)
Dattatreya Strotam ॥ श्री दत्तात्रेय स्तोत्रम् ॥जटाधरं पाण्डुराङ्गं शूलहस्तं कृपानिधिम् ।सर्वरोगहरं देवं दत्तात्रेयमहं भजे ॥ विनियोग –अस्य श्रीदत्तात्रेयस्तोत्रमन्त्रस्य भगवान् नारदऋषिः ।अनुष्टुप् छन्दः । श्रीदत्तपरमात्मा देवता ।श्रीदत्तप्रीत्यर्थे जपे विनियोगः ॥ स्तोत्रम् –जगदुत्पत्तिकर्त्रे च स्थितिसंहार हेतवे ।भवपाशविमुक्ताय दत्तात्रेय नमोऽस्तुते ॥ १॥ जराजन्मविनाशाय देहशुद्धिकराय च ।दिगम्बरदयामूर्ते दत्तात्रेय नमोऽस्तुते ॥ २॥ कर्पूरकान्तिदेहाय ब्रह्ममूर्तिधराय च ।वेदशास्त्रपरिज्ञाय दत्तात्रेय नमोऽस्तुते ॥ ३॥ र्हस्वदीर्घकृशस्थूल-नामगोत्र-विवर्जित ।पञ्चभूतैकदीप्ताय…
-
श्री राम नाम तारक (Shri Rama Nama Tarakam)
Shri Rama Nama Tarakam राम राम राम राम नाम तारकम्राम कृष्ण वासुदेव भक्ति मुक्ति दायकम् राम राम राम राम नाम तारकम्राम कृष्ण वासुदेव भक्ति मुक्ति दायकम् जानकी मनोहरम सर्वलोक नायकम्जानकी मनोहरम सर्वलोक नायकम्जानकी मनोहरम सर्वलोक नायकम् शङ्करादि सेव्यमान पुण्यनाम कीर्तनम्शङ्करादि सेव्यमान पुण्यनाम कीर्तनम् राम राम राम राम नाम तारकम्राम कृष्ण वासुदेव भक्ति मुक्ति दायकम् वीरशूर…
-
वेदसारशिवस्तोत्रम् (Vedsara Shiv Stotram)
Vedsara Shiv Stotram पशूनां पतिं पापनाशं परेशं,गजेन्द्रस्य कृत्तिं वसानं वरेण्यम् ।जटाजूटमध्ये स्फुरद्गाङ्गवारिं,महादेवमेकं स्मरामि स्मरारिम् ॥ महेशं सुरेशं सुरारातिनाशं,विभुं विश्र्वनाथम् विभूत्यङ्गभूषम् ।विरुपाक्षमिन्द्वर्कवह्निनेत्रं,सदानन्दमीडे प्रभुं पञ्चवक्त्रम् ॥ गिरीशं गणेशं गले नीलवर्णं,गवेन्द्राधिरूढम् गुणातीतरूपम् ।भवं भास्वरं भस्मना भूषिताङ्गम्,भवानीकलत्रं भजे पञ्चवक्त्रम् ॥ शिवाकान्त शम्भो शशाङ्कार्धमौले,महेशान शूलिन् जटाजूटधारिन् ।त्वमेको जगद्व्यापको विश्र्वरूप:,प्रसीद प्रसीद प्रभो पूर्णरूपम् ॥ परात्मानमेकं जगद्बीजमाद्यं,निरीहं निराकारं ओम्कारवेद्यम् ।यतो जायते पाल्यते…
-
गणेश अंग पूजा मंत्र (Ganesha Anga Puja Mantra)
Ganesha Anga Puja Mantra सनातन पूजा पद्धति में अंग पूजा किसी भी देव पूजा अनुष्ठान का अभिन्न अंग है। श्री गणेश पूजा के दौरान, भक्त भगवान गणेश को प्रसन्न करने के लिए इन मंत्रों का प्रयोग अंग पूजा के लिए करते हैं। इसके अंतर्गत अंग पूजा में भगवान श्री गणेश के शरीर के प्रत्येक महत्वपूर्ण…
-
श्री विज्ञ राजं भजे – गणेश मंत्र (Sri Vighnarajam Bhaje)
Sri Vighnarajam Bhaje पल्लविश्री विज्ञ राजं भजे – भजेहम् भजेहम्भजेहम् भजे – तमिह अनुपल्लविसन्ततमहम् कुन्जरमुहम्शन्करसुतम् – तमिहसन्ततमहम् दन्ति सुन्दर मुखम्अन्तकान्तक सुतम् – सिवशन्करि सुतम् – तमिह चरणम् 1सेवित सुरेन्द्र महनीय गुणशीलम्जपत समादि सुख वरद – अनुकूलम्भावित सुरमणि गन भक्त परिपालम्भयन्कर विशन्ग मातन्ग कुलकालम् चरणम् 2कनक केयूर हारावलि कलितगम्भीर गौरगिरि शोभम् सुशोभम्कामादि भय भरित मूड मदकलिकलुश…
-
गजेंद्र मोक्ष स्तोत्र – श्री विष्णु (Gajendra Moksham Stotram)
Gajendra Moksham Stotram श्री शुक उवाच –एवं व्यवसितो बुद्ध्या समाधाय मनो हृदि ।जजाप परमं जाप्यं प्राग्जन्मन्यनुशिक्षितम ॥१॥ गजेन्द्र उवाच –ऊं नमो भगवते तस्मै यत एतच्चिदात्मकम ।पुरुषायादिबीजाय परेशायाभिधीमहि ॥२॥ यस्मिन्निदं यतश्चेदं येनेदं य इदं स्वयं ।योस्मात्परस्माच्च परस्तं प्रपद्ये स्वयम्भुवम ॥३॥ यः स्वात्मनीदं निजमाययार्पितंक्वचिद्विभातं क्व च तत्तिरोहितम ।अविद्धदृक साक्ष्युभयं तदीक्षतेस आत्म मूलोsवत् मां परात्परः ॥४॥ कालेन पंचत्वमितेषु कृत्स्नशोलोकेषु पालेषु…
-
भैरवी वंदना (Bhairavi Vandana)
Bhairavi Vandana शिवा दुति स्वरूपेण हत दैत्य महाबले,घोरा रुपे महा रावे भैरवी नमोस्तुते । लक्ष्मी लज्जे महा विद्ये श्रद्धे पुष्टि स्वधे ध्रुवे,महा रात्रि महा विद्ये भैरवी नमोस्तुते । मेधे विद्या वरे भूति बभ्रवी महा काली,नियति तवं प्रसि देशे भैरवी नमोस्तुते । सर्व स्वरूपे सर्व शक्ति समन्विते,भये भ्या स्त्राही नो भैरवी नमोस्तुते । एतते मुखम सौम्यं…
-
द्वादश ज्योतिर्लिङ्ग स्तोत्रम् (Dwadash Jyotirlinga Stotram)
Dwadash Jyotirlinga Stotram सौराष्ट्रदेशे विशदेऽतिरम्ये ज्योतिर्मयं चन्द्रकलावतंसम् ।भक्तिप्रदानाय कृपावतीर्णं तं सोमनाथं शरणं प्रपद्ये ॥1 श्रीशैलशृङ्गे विबुधातिसङ्गे तुलाद्रितुङ्गेऽपि मुदा वसन्तम् ।तमर्जुनं मल्लिकपूर्वमेकं नमामि संसारसमुद्रसेतुम् ॥2 अवन्तिकायां विहितावतारं मुक्तिप्रदानाय च सज्जनानाम् ।अकालमृत्योः परिरक्षणार्थं वन्दे महाकालमहासुरेशम् ॥3 कावेरिकानर्मदयोः पवित्रे समागमे सज्जनतारणाय ।सदैवमान्धातृपुरे वसन्तमोङ्कारमीशं शिवमेकमीडे ॥4 पूर्वोत्तरे प्रज्वलिकानिधाने सदा वसन्तं गिरिजासमेतम् ।सुरासुराराधितपादपद्मं श्रीवैद्यनाथं तमहं नमामि ॥5 याम्ये सदङ्गे नगरेऽतिरम्ये…
-
श्री उमा महेश्वर स्तोत्रं (Shri Uma Maheswara Stotram)
Shri Uma Maheswara Stotram ॥ श्रीगणेशाय नमः ॥नमः शिवाभ्यां नवयौवनाभ्यांपरस्पराश्लिष्टवपुर्धराभ्याम् ।नगेन्द्रकन्यावृषकेतनाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ 1 ॥ नमः शिवाभ्यां सरसोत्सवाभ्यांनमस्कृताभीष्टवरप्रदाभ्याम् ।नारायणेनार्चितपादुकाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ 2 ॥ नमः शिवाभ्यां वृषवाहनाभ्यांविरिञ्चिविष्ण्विन्द्रसुपूजिताभ्याम् ।विभूतिपाटीरविलेपनाभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ 3 ॥ नमः शिवाभ्यां जगदीश्वराभ्यांजगत्पतिभ्यां जयविग्रहाभ्याम् ।जम्भारिमुख्यैरभिवन्दिताभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ 4 ॥ नमः शिवाभ्यां परमौषधाभ्यांपञ्चाक्षरीपञ्जररञ्जिताभ्याम् ।प्रपञ्चसृष्टिस्थितिसंहृताभ्यांनमो नमः शङ्करपार्वतीभ्याम् ॥ 5 ॥ नमः शिवाभ्यामतिसुन्दराभ्यांअत्यन्तमासक्तहृदम्बुजाभ्याम्…
-
हरिद्रा गणेश कवचम्(Haridra Ganesh Kavach)
Haridra Ganesh Kavach ॥ अथ हरिद्रा गणेश कवच ॥ईश्वरउवाच:शृणु वक्ष्यामि कवचं सर्वसिद्धिकरं प्रिये ।पठित्वा पाठयित्वा च मुच्यते सर्व संकटात् ॥१॥ अज्ञात्वा कवचं देवि गणेशस्य मनुं जपेत् ।सिद्धिर्नजायते तस्य कल्पकोटिशतैरपि ॥ २॥ ॐ आमोदश्च शिरः पातु प्रमोदश्च शिखोपरि ।सम्मोदो भ्रूयुगे पातु भ्रूमध्ये च गणाधिपः ॥ ३॥ गणाक्रीडो नेत्रयुगं नासायां गणनायकः ।गणक्रीडान्वितः पातु वदने सर्वसिद्धये ॥ ४॥…
-
बुद्धं शरणं गच्छामि (Buddham Saranam Gachami)
Buddham Saranam Gachami बुद्धं शरणं गच्छामि।धर्मं शरणं गच्छामि।संघं शरणं गच्छामि। Buddham Saranam Gachami (बुद्धं शरणं गच्छामि) Buddham Saranam Gacchami।Dhammam Saranam Gacchami।Sangham Saranam Gacchami।
-
श्री तुलसी नामाष्टक स्तोत्रम् (Shri Tulsi Namashtakam Strotam)
Shri Tulsi Namashtakam Strotam वृंदा, वृन्दावनी, विश्वपुजिता, विश्वपावनी ।पुष्पसारा, नंदिनी च तुलसी, कृष्णजीवनी ॥ एत नाम अष्टकं चैव स्त्रोत्र नामार्थ संयुतम ।य:पठेत तां सम्पूज्य सोभवमेघ फलं लभेत ॥ वृन्दायै नमः ।वृन्दावन्यै नमः ।विश्वपूजितायै नमः ।विश्वपावन्यै नमः ।पुष्पसारायै नमः ।नन्दिन्यै नमः ।तुलस्यै नमः ।कृष्णजीवन्यै नमः ॥8
-
शम्भु स्तुति – नमामि शम्भुं पुरुषं पुराणं (Shambhu Stuti)
Shambhu Stuti नमामि शम्भुं पुरुषं पुराणंनमामि सर्वज्ञमपारभावम् ।नमामि रुद्रं प्रभुमक्षयं तंनमामि शर्वं शिरसा नमामि ॥१॥ नमामि देवं परमव्ययंतंउमापतिं लोकगुरुं नमामि ।नमामि दारिद्रविदारणं तंनमामि रोगापहरं नमामि ॥२॥ नमामि कल्याणमचिन्त्यरूपंनमामि विश्वोद्ध्वबीजरूपम् ।नमामि विश्वस्थितिकारणं तंनमामि संहारकरं नमामि ॥३॥ नमामि गौरीप्रियमव्ययं तंनमामि नित्यंक्षरमक्षरं तम् ।नमामि चिद्रूपममेयभावंत्रिलोचनं तं शिरसा नमामि ॥४॥ नमामि कारुण्यकरं भवस्याभयंकरं वापि सदा नमामि ।नमामि दातारमभीप्सितानांनमामि सोमेशमुमेशमादौ…
-
नाम त्रय अस्त्र मन्त्र (Nama Traya Astra Mantra)
Nama Traya Astra Mantra अच्युताय गोविन्दाय अनंताय । ॐ अच्युताय नमः ॥ॐ गोविन्दाय नमः ॥ॐ अनंताय नमः ॥ Nama Traya Astra Mantra (नाम त्रय अस्त्र मन्त्र) Achyuta Ananta Govinda । Om Achyutaya Namaha ॥Om Anantaya Namaha ॥Om Govindaya Namaha ॥