Category: मंत्र
-
श्री विन्ध्येश्वरी स्तोत्रम् (Vindhyeshwari Stotram)
Vindhyeshwari Stotram निशुम्भ शुम्भ गर्जनी,प्रचण्ड मुण्ड खण्डिनी ।बनेरणे प्रकाशिनी,भजामि विन्ध्यवासिनी ॥ त्रिशूल मुण्ड धारिणी,धरा विघात हारिणी ।गृहे-गृहे निवासिनी,भजामि विन्ध्यवासिनी ॥ दरिद्र दुःख हारिणी,सदा विभूति कारिणी ।वियोग शोक हारिणी,भजामि विन्ध्यवासिनी ॥ लसत्सुलोल लोचनं,लतासनं वरप्रदं ।कपाल-शूल धारिणी,भजामि विन्ध्यवासिनी ॥ कराब्जदानदाधरां,शिवाशिवां प्रदायिनी ।वरा-वराननां शुभां,भजामि विन्ध्यवासिनी ॥ कपीन्द्न जामिनीप्रदां,त्रिधा स्वरूप धारिणी ।जले-थले निवासिनी,भजामि विन्ध्यवासिनी ॥ विशिष्ट शिष्ट कारिणी,विशाल रूप…
-
अष्टोत्तर भैरव नामावलि (Bhairav Stotram)
Bhairav Stotram ॐ भैरवाय नमःॐ भूतनाथाय नमःॐ भूतात्मने नमःॐ भूतभावनाय नमःॐ क्षेत्रज्ञाय नमःॐ क्षेत्रपालाय नमःॐ क्षेत्रदाय नमःॐ क्षत्रियाय नमःॐ विराजे नमःॐ श्मशानवासिने नमःॐ मांसाशिने नमःॐ खर्वराशिने नमःॐ स्मरांतकाय नमःॐ रक्तपाय नमःॐ पानपाय नमःॐ सिद्दाय नमःॐ सिद्धिदाय नमःॐ सिद्धिसेविताय नमःॐ कंकालाय नमःॐ कालशमनाय नमःॐ कलाकाष्ठाय नमःॐ तनये नमःॐ कवये नमःॐ त्रिनेत्राय नमःॐ बहुनेत्राय नमःॐ पिंगललोचनाय नमःॐ…
-
सिंह संक्रांति – Simha Sankranti
Simha Sankranti हिंदू पंचांग के अनुसार, संक्रांति (Sankranti) का अर्थ है सूर्य का एक राशि से दूसरी राशि में जाना। भारत के कुछ हिस्सों में, प्रत्येक संक्रांति को एक महीने की शुरुआत के रूप में चिह्नित किया जाता है। दूसरी ओर, कुछ अन्य हिस्सों में, एक संक्रांति को प्रत्येक महीने के अंत के रूप में और अगले…
-
नाग स्तोत्रम् (Naag Sarpa Stotram)
Naag Sarpa Stotram ब्रह्म लोके च ये सर्पाः शेषनागाः पुरोगमाः ।नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥१॥ विष्णु लोके च ये सर्पाः वासुकि प्रमुखाश्चये ।नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥२॥ रुद्र लोके च ये सर्पाः तक्षकः प्रमुखास्तथा ।नमोऽस्तु तेभ्यः सुप्रीताः प्रसन्नाः सन्तु मे सदा ॥३॥ खाण्डवस्य तथा दाहे स्वर्गन्च ये च समाश्रिताः…
-
संतान गोपाल स्तोत्रम् (Santan Gopal Stotra)
Santan Gopal Stotra श्रीशं कमलपत्राक्षं देवकीनन्दनं हरिम् । सुतसम्प्राप्तये कृष्णं नमामि मधुसूदनम् ॥1॥ नमाम्यहं वासुदेवं सुतसम्प्राप्तये हरिम् ।यशोदांकगतं बालं गोपालं नन्दनन्दनम् ॥2॥ अस्माकं पुत्रलाभाय गोविन्दं मुनिवन्दितम् ।नमाम्यहं वासुदेवं देवकीनन्दनं सदा ॥3॥ गोपालं डिम्भकं वन्दे कमलापतिमच्युतम् ।पुत्रसम्प्राप्तये कृष्णं नमामि यदुपुंगवम् ॥4॥ पुत्रकामेष्टिफलदं कंजाक्षं कमलापतिम् ।देवकीनन्दनं वन्दे सुतसम्प्राप्तये मम ॥5॥ पद्मापते पद्मनेत्र पद्मनाभ जनार्दन ।देहि में तनयं…
-
करचरण कृतं वा क्षमा मंत्र (Karacharana Kritam Vaa)
Karacharana Kritam Vaa करचरण कृतं वाक्कायजं कर्मजं वा ।श्रवणनयनजं वा मानसं वापराधं ।विहितमविहितं वा सर्वमेतत्क्षमस्व ।जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ यह कराचरण क्रतम वा मंत्र शिव क्षमा मंत्र तथा शिव ध्यान मंत्र के रूप में जाना जाता है।
-
बेलपत्र चढ़ाने का मंत्र (Belpatra Mantra)
Belpatra Mantra नमो बिल्ल्मिने च कवचिने च नमो वर्म्मिणे च वरूथिने चनमः श्रुताय च श्रुतसेनाय च नमोदुन्दुब्भ्याय चा हनन्न्याय च नमो घृश्णवे॥ दर्शनं बिल्वपत्रस्य स्पर्शनम् पापनाशनम् ।अघोर पाप संहारं बिल्व पत्रं शिवार्पणम् ॥ त्रिदलं त्रिगुणाकारं त्रिनेत्रं च त्रिधायुधम् ।त्रिजन्मपापसंहारं बिल्वपत्रं शिवार्पणम् ॥ अखण्डै बिल्वपत्रैश्च पूजये शिव शंकरम् ।कोटिकन्या महादानं बिल्व पत्रं शिवार्पणम् ॥ गृहाण बिल्व…
-
भगवान हनुमान के 1000 नाम (Bhagwan Hanuman 1000 names)
Bhagwan Hanuman 1000 names श्री हनुमान के 1000 नाम मंत्र सुंदरकांड पाठ, हनुमान जन्मोत्सव, मंगलवार व्रत, शनिवार पूजा और बूढ़े मंगलवार में प्रमुखता से पाठ किया जाता है। ॐ हनुमते नमः।ॐ श्रीप्रदाय नमः।ॐ वायुपुत्राय नमः।ॐ रुद्राय नमः।ॐ हनुमते नमः।ॐ श्रीप्रदाय नमः।ॐ वायुपुत्राय नमः।ॐ रुद्राय नमः।ॐ अनघाय नमः।ॐ अजराय नमः।ॐ अमृत्यवे नमः।ॐ वीरवीराय नमः।ॐ ग्रामवासाय नमः।ॐ…
-
श्री सरस्वती अष्टकम् (Shri Saraswati Ashtakam)
Shri Saraswati Ashtakam ॥ शतानीक उवाच ॥महामते महाप्राज्ञसर्वशास्त्रविशारद।अक्षीणकर्मबन्धस्तुपुरुषो द्विजसत्तम॥1॥ मरणे यज्जोपेज्जाप्यंयं च भावमनुस्मरन्।परं पदमवाप्नोतितन्मे ब्रूहि महामुने॥2॥ ॥ शौनक उवाच ॥इदमेव महाराजपृष्टवांस्ते पितामहः।भीष्मं धर्मविदां श्रेष्ठंधर्मपुत्रो युधिष्ठिरः॥3॥ ॥ युधिष्ठिर उवाच ॥पितामह महाप्राज्ञसर्वशास्त्रविशारदः।बृहस्पतिस्तुता देवीवागीशेन महात्मना।आत्मायं दर्शयामासंसूर्य कोटिसमप्रभम्॥4॥ ॥ सरस्वत्युवाच ॥वरं वृणीष्व भद्रंते यत्ते मनसि विद्यते। ॥ बृहस्पतिरूवाच ॥यदि मे वरदा देविदिव्यज्ञानं प्रयच्छ नः॥5॥ ॥ देव्युवाच ॥हन्त ते निर्मलज्ञानंकुमतिध्वंसकारणम्।स्तोत्रणानेन…
-
गौ माता के 108 नाम (Gau Mata Ke 108 Naam)
Gau Mata Ke 108 Naam श्री गौ अष्टोत्तर नामावलि – गौ माता के 108 नामॐ कपिला नमः ।ॐ गौतमी नमः ।ॐ सुरभी नमः ।ॐ गौमती नमः ।ॐ नंदनी नमः ।ॐ श्यामा नमः ।ॐ वैष्णवी नमः ।ॐ मंगला नमः ।ॐ सर्वदेव वासिनी नमः ।ॐ महादेवी नमः ॥10 ॐ सिंधु अवतरणी नमः ।ॐ सरस्वती नमः ।ॐ त्रिवेणी नमः…
-
तत्त्वमसि महावाक्य (Tatwamasi)
Tatwamasi तत्त्वमसि (तत् त्वम् असि) भारत के शास्त्रों व उपनिषदों में वर्णित महावाक्यों में से एक है, जिसका शाब्दिक अर्थ है, वह तुम ही हो। वह दूर नहीं है, बहुत पास है, पास से भी ज्यादा पास है। तेरा होना ही वही है। सृष्टि के जन्म से पूर्व, द्वैत के अस्तित्त्व से रहित, नाम और रूप से…
-
श्रीरामताण्डवस्तोत्रम् (Shri Ramatandavastotram)
Shri Ramatandavastotram ॥ इन्द्रादयो ऊचुः ॥जटाकटाहयुक्तमुण्डप्रान्तविस्तृतं हरेःअपाङ्गक्रुद्धदर्शनोपहार चूर्णकुन्तलः।प्रचण्डवेगकारणेन पिञ्जलः प्रतिग्रहःस क्रुद्धताण्डवस्वरूपधृग्विराजते हरिः॥1॥ अथेह व्यूहपार्ष्णिप्राग्वरूथिनी निषङ्गिनःतथाञ्जनेयऋक्षभूपसौरबालिनन्दनाः।प्रचण्डदानवानलं समुद्रतुल्यनाशकाःनमोऽस्तुते सुरारिचक्रभक्षकाय मृत्यवे॥2॥ कलेवरे कषायवासहस्तकार्मुकं हरेःउपासनोपसङ्गमार्थधृग्विशाखमण्डलम्।हृदि स्मरन् दशाकृतेः कुचक्रचौर्यपातकंविदार्यते प्रचण्डताण्डवाकृतिः स राघवः॥3॥ प्रकाण्डकाण्डकाण्डकर्मदेहछिद्रकारणंकुकूटकूटकूटकौणपात्मजाभिमर्दनम्।तथागुणङ्गुणङ्गुणङ्गुणङ्गुणेन दर्शयन्कृपीटकेशलङ्घ्यमीशमेकराघवं भजे॥4॥ सवानरान्वितः तथाप्लुतं शरीरमसृजाविरोधिमेदसाग्रमांसगुल्मकालखण्डनैः।महासिपाशशक्तिदण्डधारकैः निशाचरैःपरिप्लुतं कृतं शवैश्च येन भूमिमण्डलम्॥5॥ विशालदंष्ट्रकुम्भकर्णमेघरावकारकैःतथाहिरावणाद्यकम्पनातिकायजित्वरैः।सुरक्षितां मनोरमां सुवर्णलङ्कनागरींनिजास्त्रसङ्कुलैरभेद्यकोटमर्दनं कृतः॥6॥ प्रबुद्धबुद्धयोगिभिः महर्षिसिद्धचारणैःविदेहजाप्रियः सदानुतो स्तुतो च स्वस्तिभिः।पुलस्त्यनन्दनात्मजस्य मुण्डरुण्डछेदनंसुरारियूथभेदनं विलोकयामि साम्प्रतम्॥7॥ करालकालरूपिणं महोग्रचापधारिणंकुमोहग्रस्तमर्कटाच्छभल्लत्राणकारणम्।विभीषणादिभिः सदाभिषेणनेऽभिचिन्तकंभजामि जित्वरं…
-
हरिवरासनं (Harivarasanam)
Harivarasanam ॥ श्रीहरिहरात्मजाष्टकम् ॥हरिवरासनं विश्वमोहनम्हरिदधीश्वरमाराध्यपादुकम् ।अरिविमर्दनं नित्यनर्तनम्हरिहरात्मजं देवमाश्रये ॥ १ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । चरणकीर्तनं भक्तमानसम्भरणलोलुपं नर्तनालसम् ।अरुणभासुरं भूतनायकम्हरिहरात्मजं देवमाश्रये ॥ २ ॥ शरणं अय्यप्पा स्वामी शरणं अय्यप्पा ।शरणं अय्यप्पा स्वामी शरणं अय्यप्पा । प्रणयसत्यकं प्राणनायकम्प्रणतकल्पकं सुप्रभाञ्चितम् ।प्रणवमन्दिरं कीर्तनप्रियम्हरिहरात्मजं देवमाश्रये ॥ ३ ॥ शरणं अय्यप्पा स्वामी शरणं…
-
विद्यां ददाति विनयं (Vidya Dadati Vinayam)
Vidya Dadati Vinayam विद्यां ददाति विनयं,विनयाद् याति पात्रताम् ।पात्रत्वात् धनमाप्नोति,धनात् धर्मं ततः सुखम् ॥ हिन्दी भावार्थ:विद्या विनय देती है, विनय से पात्रता आती है, पात्रता से धन आता है, धन से धर्म होता है, और धर्म से सुख प्राप्त होता है।
-
पितृ स्तोत्र (Pitru Stotra)
Pitru Stotra अर्चितानाममूर्तानां पितृणां दीप्ततेजसाम् ।नमस्यामि सदा तेषां ध्यानिनां दिव्यचक्षुषाम् ॥ इन्द्रादीनां च नेतारो दक्षमारीचयोस्तथा ।सप्तर्षीणां तथान्येषां तान् नमस्यामि कामदान् ॥ मन्वादीनां मुनीन्द्राणां सूर्याचन्द्रमसोस्तथा ।तान् नमस्याम्यहं सर्वान् पितृनप्सूदधावपि ॥ नक्षत्राणां ग्रहाणां च वाय्वग्न्योर्नभसस्तथा।द्यावापृथिवोव्योश्च तथा नमस्यामि कृताञ्जलि: ॥ देवर्षीणां जनितृंश्च सर्वलोकनमस्कृतान् ।अक्षय्यस्य सदा दातृन् नमस्येsहं कृताञ्जलि: ॥ प्रजापते: कश्यपाय सोमाय वरुणाय च ।योगेश्वरेभ्यश्च सदा नमस्यामि कृताञ्जलि:…