Category: मंत्र
-
सिद्ध कुञ्जिका स्तोत्रम् (Siddha Kunjika Stotram)
Siddha Kunjika Stotram ॥ दुर्गा सप्तशती: सिद्धकुञ्जिकास्तोत्रम् ॥शिव उवाच:शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम् ।येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत ॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम् ।न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम् ॥2॥ कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत् ।अति गुह्यतरं देवि देवानामपि दुर्लभम् ॥3॥ गोपनीयं प्रयत्नेनस्वयोनिरिव पार्वति ।मारणं मोहनं वश्यंस्तम्भनोच्चाटनादिकम् ।पाठमात्रेण संसिद्ध्येत्कुञ्जिकास्तोत्रमुत्तमम् ॥4॥ ॥ अथ…
-
श्री चण्डी-ध्वज स्तोत्रम् (Shri Chandi Dhwaj Stotram)
Shri Chandi Dhwaj Stotram ॥ अंगन्यास ॥श्रां, श्रीं, श्रूं, श्रैं, श्रौं, श्रः । ॥ मूल पाठ ॥ॐ श्रीं नमो जगत्प्रतिष्ठायै देव्यै भूत्त्यै नमो नमः ।परमानन्दरुपिण्यै नित्यायै सततं नमः॥१॥ नमस्तेऽस्तु महादेवि परब्रह्मस्वरुपिणि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥२॥ रक्ष मां शरण्ये देवि धन-धान्य-प्रदायिनि ।राज्यं देहि धनं देहि साम्राज्यं देहि मे सदा॥३॥ नमस्तेऽस्तु महाकाली पर-ब्रह्म-स्वरुपिणि…
-
गणेश शुभ लाभ मंत्र (Ganesha Shubh Labh Mantra)
Ganesha Shubh Labh Mantra ॐ श्रीम गम सौभाग्य गणपतयेवर्वर्द सर्वजन्म में वषमान्य नमः ॥ Ganesha Shubh Labh Mantra (गणेश शुभ लाभ मंत्र) Om Shreem Gam Saubhagya Ganpataye ।Varvarda Sarvajanma Mein Vashamanya Namah ॥
-
श्री श्रीगुर्वष्टक(Iskcon Sri Guruvashtak)
Iskcon Sri Guruvashtak संसार – दावानल – लीढ – लोक – त्राणाय कारुण्य – घनाघनत्वम् ।प्राप्तस्य कल्याण – गुणार्णवस्य वन्दे गुरोः श्रीचरणारविन्दम् ॥ 1 महाप्रभोः कीर्तन – नृत्य – गीत – वादित्र – माद्यन् – मनसो रसेन ।रोमांच – कम्पाश्रु – तरंग – भाजो वन्दे गुरोः श्रीचरणारविन्दम् ॥ 2 श्री – विग्रहाराधन – नित्य –…
-
शांति मंत्र (Shanti Mantra)
ॐ द्यौ: शान्तिरन्तरिक्षँ शान्ति:,पृथ्वी शान्तिराप: शान्तिरोषधय: शान्ति: । वनस्पतय: शान्तिर्विश्वे देवा: शान्तिर्ब्रह्म शान्ति:,सर्वँ शान्ति:, शान्तिरेव शान्ति:, सा मा शान्तिरेधि ॥ॐ शान्ति: शान्ति: शान्ति: ॥ Shanti Mantra (शांति मंत्र) Om Dyau Shanti-Rantariksha-Gwam Shantih,Prithvi Shanti-Rapah Shanti-Roshadhayah Shantih । Vanas-Patayah Shanti-Vishwed Devah Shanti-Brahma Shantih,Sarvag-Wam Shantih Shanti-Reva Shantih Sa Ma Shanti-Redhi॥Om Shantih Shantih Shantih Om॥
-
रूद्र गायत्री मंत्र (Rudra Gayatri Mantr)
ॐ तत्पुरुषाय विद्महे महादेवाय धीमहितन्नो रुद्रः प्रचोदयात् ॥ Rudra Gayatri Mantr (रूद्र गायत्री मंत्र) Om Tatpurushaya Vidmahe Mahadevaya DhimahiTanno Rudrah Prachodayat ॥
-
शिव मानस पूजा (Shiv Manas Pooja)
Shiv Manas Pooja रत्नैः कल्पितमासनं हिमजलैः स्नानं च दिव्याम्बरंनानारत्नविभूषितं मृगमदामोदाङ्कितं चन्दनम् ।जातीचम्पकबिल्वपत्ररचितं पुष्पं च धूपं तथा दीपं देव दयानिधे पशुपते हृत्कल्पितं गृह्यताम् ॥1 सौवर्णे नवरत्नखण्डरचिते पात्रे घृतं पायसंभक्ष्यं पञ्चविधं पयोदधियुतं रम्भाफलं पानकम् ।शाकानामयुतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलंताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु ॥2 छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलंवीणाभेरिमृदङ्गकाहलकला गीतं च नृत्यं तथा ।साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा ह्येतत्समस्तं…
-
श्री नृसिंह मंत्र (Shri Narasimha Mantra)
Shri Narasimha Mantra ॐ उग्रं वीरं महाविष्णुं ज्वलन्तं सर्वतोमुखम् ।नृसिंहं भीषणं भद्रं मृत्युमृत्युं नमाम्यहम् ॥ Shri Narasimha Mantra (श्री नृसिंह मंत्र) Om Ugram Veeram Mahavishnum Jwalantm Savrtomukhm ।Narasimha Bheeshanm Bhadram Mrityumrityam Namamyaham ॥
-
दामोदर अष्टकम (Damodarastakam)
नमामीश्वरं सच्-चिद्-आनन्द-रूपंलसत्-कुण्डलं गोकुले भ्राजमनम्यशोदा-भियोलूखलाद् धावमानंपरामृष्टम् अत्यन्ततो द्रुत्य गोप्या ॥ १॥ रुदन्तं मुहुर् नेत्र-युग्मं मृजन्तम्कराम्भोज-युग्मेन सातङ्क-नेत्रम्मुहुः श्वास-कम्प-त्रिरेखाङ्क-कण्ठस्थित-ग्रैवं दामोदरं भक्ति-बद्धम् ॥ २॥ इतीदृक् स्व-लीलाभिर् आनन्द-कुण्डेस्व-घोषं निमज्जन्तम् आख्यापयन्तम्तदीयेषित-ज्ञेषु भक्तैर् जितत्वंपुनः प्रेमतस् तं शतावृत्ति वन्दे ॥ ३॥ वरं देव मोक्षं न मोक्षावधिं वान चन्यं वृणे ‘हं वरेषाद् अपीहइदं ते वपुर् नाथ गोपाल-बालंसदा मे मनस्य् आविरास्तां किम् अन्यैः ॥ ४॥…
-
दशरथक शनि स्तोत्र (Dashrath Shani Stotra)
Dashrath Shani Stotra दशरथ उवाच:प्रसन्नो यदि मे सौरे ! एकश्चास्तु वरः परः ॥ रोहिणीं भेदयित्वा तु न गन्तव्यं कदाचन् ।सरितः सागरा यावद्यावच्चन्द्रार्कमेदिनी ॥ याचितं तु महासौरे ! नऽन्यमिच्छाम्यहं ।एवमस्तुशनिप्रोक्तं वरलब्ध्वा तु शाश्वतम् ॥ प्राप्यैवं तु वरं राजा कृतकृत्योऽभवत्तदा ।पुनरेवाऽब्रवीत्तुष्टो वरं वरम् सुव्रत ॥ दशरथकृत शनि स्तोत्र:नम: कृष्णाय नीलाय शितिकण्ठ निभाय च ।नम: कालाग्निरूपाय कृतान्ताय च…
-
सप्त चिरंजीवी – मंत्र (Sapt Chiranjivi Mantr)
Sapt Chiranjivi Mantr अश्वत्थामा बलिर्व्यासो हनुमांश्च विभीषणः ।कृपः परशुरामश्च सप्तैते चिरंजीविनः ॥1सप्तैतान् संस्मरेन्नित्यं मार्कण्डेयमथाष्टमम् ।जीवेद्वर्षशतं सोपि सर्वव्याधिविवर्जित ॥2 [पद्म पुराण 51/6-7] अर्थात:अश्वत्थामा, बलि, व्यास, हनुमान, विभीषण, कृपाचार्य और भगवान परशुराम ये सात महामानव चिरंजीवी हैं। यदि इन सात महामानवों और आठवे ऋषि मार्कण्डेय का नित्य स्मरण किया जाए तो शरीर के सारे रोग समाप्त हो…
-
श्री हनुमान अष्टोत्तर-शतनाम-नामावली (Shri Hanuman Ashtottara-Shatnam Namavali)
Shri Hanuman Ashtottara-Shatnam Namavali ॐ आञ्जनेयाय नमः ।ॐ महावीराय नमः ।ॐ हनूमते नमः ।ॐ मारुतात्मजाय नमः ।ॐ तत्वज्ञानप्रदाय नमः ।ॐ सीतादेविमुद्राप्रदायकाय नमः ।ॐ अशोकवनकाच्छेत्रे नमः ।ॐ सर्वमायाविभंजनाय नमः ।ॐ सर्वबन्धविमोक्त्रे नमः ।ॐ रक्षोविध्वंसकारकाय नमः । 10 ॐ परविद्या परिहाराय नमः ।ॐ परशौर्य विनाशनाय नमः ।ॐ परमन्त्र निराकर्त्रे नमः ।ॐ परयन्त्र प्रभेदकाय नमः ।ॐ सर्वग्रह विनाशिने नमः…
-
सप्तश्लोकी दुर्गा स्तोत्रम् (Saptashloki Durga Stotra)
Saptashloki Durga Stotra ॥ अथ सप्तश्लोकी दुर्गा ॥शिव उवाच:देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी ।कलौ हि कार्यसिद्ध्यर्थमुपायं ब्रूहि यत्नतः ॥ देव्युवाच:शृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम् ।मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते ॥ विनियोग:ॐ अस्य श्री दुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः, अनुष्टुप छन्दः, श्रीमहाकालीमहालक्ष्मीमहासरस्वत्यो देवताः, श्रीदुर्गाप्रीत्यर्थं सप्तश्लोकीदुर्गापाठे विनियोगः । ॐ ज्ञानिनामपि चेतांसि देवी भगवती हिसा ।बलादाकृष्य मोहाय महामाया प्रयच्छति ॥1॥ दुर्गे स्मृता…
-
आदित्य-हृदय स्तोत्र (Aditya Hridaya Stotra)
Aditya Hridaya Stotraततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम् ।रावणं चाग्रतो दृष्टवा युद्धाय समुपस्थितम् ॥1॥ दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम् ।उपगम्याब्रवीद् राममगरत्यो भगवांस्तदा ॥2॥ राम राम महाबाहो श्रृणु गुह्यं सनातनम् ।येन सर्वानरीन् वत्स समरे विजयिष्यसे ॥3॥ आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम् ।जयावहं जपं नित्यमक्षयं परमं शिवम् ॥4॥ सर्वमंगलमांगल्यं सर्वपापप्रणाशनम् ।चिन्ताशोकप्रशमनमायुर्वधैनमुत्तमम् ॥5॥ रश्मिमन्तं समुद्यन्तं देवासुरनमस्कृतम् ।पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम् ॥6॥ सर्वदेवतामको ह्येष तेजस्वी रश्मिभावनः…
-
श्रीहनुमत् पञ्चरत्नम् (Shri Hanumat Pancharatnam)
वीताखिल-विषयेच्छं जातानन्दाश्र पुलकमत्यच्छम् ।सीतापति दूताद्यं वातात्मजमद्य भावये हृद्यम् ॥१॥ तरुणारुण मुख-कमलं करुणा-रसपूर-पूरितापाङ्गम् ।सञ्जीवनमाशासे मञ्जुल-महिमानमञ्जना-भाग्यम् ॥२॥ शम्बरवैरि-शरातिगमम्बुजदल-विपुल-लोचनोदारम् ।कम्बुगलमनिलदिष्टम् बिम्ब-ज्वलितोष्ठमेकमवलम्बे ॥३॥ दूरीकृत-सीतार्तिः प्रकटीकृत-रामवैभव-स्फूर्तिः ।दारित-दशमुख-कीर्तिः पुरतो मम भातु हनुमतो मूर्तिः ॥४॥ वानर-निकराध्यक्षं दानवकुल-कुमुद-रविकर-सदृशम् ।दीन-जनावन-दीक्षं पवन तपः पाकपुञ्जमद्राक्षम् ॥५॥ एतत्-एतत्पवन-सुतस्य स्तोत्रंयः पठति पञ्चरत्नाख्यम् ।चिरमिह-निखिलान् भोगान् भुङ्क्त्वाश्रीराम-भक्ति-भाग्-भवति ॥६॥ इति श्रीमच्छंकर-भगवतःकृतौ हनुमत्-पञ्चरत्नं संपूर्णम् ॥– आदि गुरु शंकराचार्य Shri Hanumat Pancharatnam Vitakhil-vishayechchhan Jatanandashr Pulakamatyachchham ।Sitapati Dutadyan…