गणेश अंग पूजा मन्त्र भगवान गणेश जी के अंगों के मंत्रों की सूची है ।हिंदू धर्म में कोई भी शुभ कार्य करने से पहले भगवान गणेश की पूजा की जाती है
पादौ - ॐ गणेश्वराय नमः - पादौ पूजयामि ।
जानुनि - ॐ विघ्नराजाय नमः - जानुनि पूजयामि ।
ऊरूः - ॐ आखुवाहनाय नमः - ऊरूः पूजयामि ।
कटि - ॐ हेरम्बाय नमः - कटि पूजयामि ।
नाभिं - ॐ कामरी सूनवे नमः - नाभिं पूजयामि ।
उदरं - ॐ लम्बोदराय नमः - उदरं पूजयामि ।
स्तनौ - ॐ गौरीसुताय नमः - स्तनौ पूजयामि ।
हृदयं - ॐ गणनाथाय नमः - हृदयं पूजयामि ।
कण्ठं - ॐ स्थूल कण्ठाय नमः - कण्ठं पूजयामि ।
स्कन्धौ - ॐ पाश हस्ताय नमः - स्कन्धौ पूजयामि ।
हस्तान् - ॐ गजवक्त्राय नमः - हस्तान् पूजयामि ।
वक्त्रं - ॐ स्कन्दाग्रजाय नमः - वक्त्रं पूजयामि ।
ललाटं - ॐ विघ्नराजाय नमः - ललाटं पूजयामि ।
शिरः - ॐ सर्वेश्वराय नमः - शिरः पूजयामि ।
सर्वाङ्गाणि - ॐ गणाधिपताय नमः - सर्वाङ्गाणि पूजयामि ।